top of page

Chitra varian , sundar drishya(beautiful scenery)class 6,7,8,9,10

1)

मंजूषा :—

सूर्यः  , पर्वताः, प्रकृते सौंदर्यं , मनोहरम्, आकाशे, जलाशयः, सायंकाले , भवति, अस्तः , नानावर्णाः, जलम् 


१)सायंकाले सूर्यः अस्तं गच्छति। 

२)आकाशे नानावर्णाः सन्ति। 

३)जलम् अति शान्तम् अस्ति। 

४)वृक्षाः चित्रवद् रूपेण विद्यन्ते। 

५)पर्वताः दूरे स्थिताः सन्ति। 

६)अयं चित्रं प्रकृतेः सौंदर्यं दर्शयति। 

७) प्रकृते सौंदर्यं  मनोहरम् अस्ति। 



2)



मंजूषा :— प्राकृतिक, पत्राणि, प्रसरति, सौंदर्यम् , ऋतौ, 

               वनस्य , शरद् , दृष्ट्वा , सूर्योदयेन , वृक्षाः

               प्रकाशं , गृहम्


1.  चित्रः प्राकृतिक  सौंदर्यम्  अत्र प्रतिभाति ।

2. सरितः प्रवाहः शान्तः अस्ति । 

3.  शरद् ऋतौ वृक्षाः पत्राणि परित्यजन्ति।

4.   वनस्य मध्ये गृहम् अस्ति। 

5.   सूर्योदयेन सर्वत्र प्रकाशं प्रसरति। 

6.  चित्रं दृष्ट्वा मनः प्रसन्नः जातः। 


3)




मंजूषा :—

आकाशे , सूर्योदय, पर्वताः, हिम आच्छादिताः, शान्तं, तृणानि, वातावरणम् , सुवर्णवर्णेन, प्रतिबिम्बम्, आकर्षकं 

 

1) सूर्योदय कालस्य चित्रः अस्ति। 

2) आकाशे सर्वत्र लालिमा प्रसरति। 

3) हिम आच्छादिताः पर्वताः सन्ति। 

4) सूर्योदयसमये वातावरणम् शान्तम् अस्ति।

5) सरितस्य शान्तं जलम् आकर्षकम् अस्ति।

6) शान्तम् , आकर्षकं, परिदृश्यं अस्ति । 

7) तीरे तृणानि हरितानि सन्ति।

8) जले सूर्यस्य प्रतिबिम्बम् दृश्यते।

9) वृक्षाः सुवर्णवर्णेन शोभन्ते।

10) पर्वताः सूर्यप्रकाशेन शोभमानाः सन्ति।

Top Stories

Send us a message if you are interested in taking the Online Tuition

Thanks for submitting!

bottom of page